A 1265-12 Pīṭhapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1265/12
Title: Pīṭhapūjāvidhi
Dimensions: 23.4 x 7.7 cm x 91 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/681
Remarks:


Reel No. A 1265-12 Inventory No. 99682

Title Maṇḍapapratiṣṭhāmātṛkāpīṭhapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 23.4 x 7.7 cm

Folios 93

Lines per Folio 5

Foliation figures in the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/681

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrī 3 gaṇeśāya namaḥ ||

śrīgurupādekābhyāṃ namaḥ || ||

tata(2)ḥ pīṭhapūjāvidhiḥ ||

yajamāna puṣpabhājana yācake || adyādi || (3) vākya ||

mānavagotra yajamānasya śrī 2 jayabhūpatīndra mallava(4)rmmaṇaḥ śrī 2 svaṣṭa(!)devatā prītyarthaṃ maṇḍapapratiṣṭhā navapītha mā(5)tṛkā ārādhana nimityarthaṃ, puṣpabhājana samatpayāmiḥ || || (fol. 1v1-5)

End

ambe pūrvvagataṃ padaṃ (6) bhagavati caitanyarupātmikā,

jñānecchā vahulā tathā hariharau brahmāsanī (7) citrapaṃ |

bhāsvabhairavapaṃcakaṃ tadanu ca śrīyoginīpaṃcakaṃ,

candrārkko ca ma(fol. 91v1)rīciṣaṭkam amalaṃ māṃ pātu nityaṃ kuja || ||

bali visarjjana || bali(2) choya || ……..||

gaṇa dhvākhāyināyasa || …………(3)ya ||

nosiya || (fol. 90v5-91r3)

«Sub-colophons:»

iti mālinīdaṇḍakastrotraṃ sa(fol.17v5)māptaḥ || ||

iti śivaśaktisamarasatva māhāmāyāstotraṃ sa(fol. 35r1)māptaḥ || ||

iti (fol. 85v5) madhye(piṭhī)pūjāvidhissamāptaḥ || ||

Colophon

iti ……………………|| || śubha || (fol. 91r3)

Microfilm Details

Reel No. A 1265/12

Date of Filming 11-11-1987

Exposures 94

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 20-10-2005

Bibliography